Declension table of ?dāhamaya

Deva

NeuterSingularDualPlural
Nominativedāhamayam dāhamaye dāhamayāni
Vocativedāhamaya dāhamaye dāhamayāni
Accusativedāhamayam dāhamaye dāhamayāni
Instrumentaldāhamayena dāhamayābhyām dāhamayaiḥ
Dativedāhamayāya dāhamayābhyām dāhamayebhyaḥ
Ablativedāhamayāt dāhamayābhyām dāhamayebhyaḥ
Genitivedāhamayasya dāhamayayoḥ dāhamayānām
Locativedāhamaye dāhamayayoḥ dāhamayeṣu

Compound dāhamaya -

Adverb -dāhamayam -dāhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria