Declension table of dāhaka

Deva

MasculineSingularDualPlural
Nominativedāhakaḥ dāhakau dāhakāḥ
Vocativedāhaka dāhakau dāhakāḥ
Accusativedāhakam dāhakau dāhakān
Instrumentaldāhakena dāhakābhyām dāhakaiḥ dāhakebhiḥ
Dativedāhakāya dāhakābhyām dāhakebhyaḥ
Ablativedāhakāt dāhakābhyām dāhakebhyaḥ
Genitivedāhakasya dāhakayoḥ dāhakānām
Locativedāhake dāhakayoḥ dāhakeṣu

Compound dāhaka -

Adverb -dāhakam -dāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria