Declension table of ?dāhajvara

Deva

MasculineSingularDualPlural
Nominativedāhajvaraḥ dāhajvarau dāhajvarāḥ
Vocativedāhajvara dāhajvarau dāhajvarāḥ
Accusativedāhajvaram dāhajvarau dāhajvarān
Instrumentaldāhajvareṇa dāhajvarābhyām dāhajvaraiḥ dāhajvarebhiḥ
Dativedāhajvarāya dāhajvarābhyām dāhajvarebhyaḥ
Ablativedāhajvarāt dāhajvarābhyām dāhajvarebhyaḥ
Genitivedāhajvarasya dāhajvarayoḥ dāhajvarāṇām
Locativedāhajvare dāhajvarayoḥ dāhajvareṣu

Compound dāhajvara -

Adverb -dāhajvaram -dāhajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria