Declension table of ?dāhadā

Deva

FeminineSingularDualPlural
Nominativedāhadā dāhade dāhadāḥ
Vocativedāhade dāhade dāhadāḥ
Accusativedāhadām dāhade dāhadāḥ
Instrumentaldāhadayā dāhadābhyām dāhadābhiḥ
Dativedāhadāyai dāhadābhyām dāhadābhyaḥ
Ablativedāhadāyāḥ dāhadābhyām dāhadābhyaḥ
Genitivedāhadāyāḥ dāhadayoḥ dāhadānām
Locativedāhadāyām dāhadayoḥ dāhadāsu

Adverb -dāhadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria