Declension table of ?dāhātman

Deva

MasculineSingularDualPlural
Nominativedāhātmā dāhātmānau dāhātmānaḥ
Vocativedāhātman dāhātmānau dāhātmānaḥ
Accusativedāhātmānam dāhātmānau dāhātmanaḥ
Instrumentaldāhātmanā dāhātmabhyām dāhātmabhiḥ
Dativedāhātmane dāhātmabhyām dāhātmabhyaḥ
Ablativedāhātmanaḥ dāhātmabhyām dāhātmabhyaḥ
Genitivedāhātmanaḥ dāhātmanoḥ dāhātmanām
Locativedāhātmani dāhātmanoḥ dāhātmasu

Compound dāhātma -

Adverb -dāhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria