Declension table of ?dāhātmaka

Deva

NeuterSingularDualPlural
Nominativedāhātmakam dāhātmake dāhātmakāni
Vocativedāhātmaka dāhātmake dāhātmakāni
Accusativedāhātmakam dāhātmake dāhātmakāni
Instrumentaldāhātmakena dāhātmakābhyām dāhātmakaiḥ
Dativedāhātmakāya dāhātmakābhyām dāhātmakebhyaḥ
Ablativedāhātmakāt dāhātmakābhyām dāhātmakebhyaḥ
Genitivedāhātmakasya dāhātmakayoḥ dāhātmakānām
Locativedāhātmake dāhātmakayoḥ dāhātmakeṣu

Compound dāhātmaka -

Adverb -dāhātmakam -dāhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria