Declension table of ?dāhāguru

Deva

NeuterSingularDualPlural
Nominativedāhāguru dāhāguruṇī dāhāgurūṇi
Vocativedāhāguru dāhāguruṇī dāhāgurūṇi
Accusativedāhāguru dāhāguruṇī dāhāgurūṇi
Instrumentaldāhāguruṇā dāhāgurubhyām dāhāgurubhiḥ
Dativedāhāguruṇe dāhāgurubhyām dāhāgurubhyaḥ
Ablativedāhāguruṇaḥ dāhāgurubhyām dāhāgurubhyaḥ
Genitivedāhāguruṇaḥ dāhāguruṇoḥ dāhāgurūṇām
Locativedāhāguruṇi dāhāguruṇoḥ dāhāguruṣu

Compound dāhāguru -

Adverb -dāhāguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria