Declension table of ?dāgavyāyani

Deva

MasculineSingularDualPlural
Nominativedāgavyāyaniḥ dāgavyāyanī dāgavyāyanayaḥ
Vocativedāgavyāyane dāgavyāyanī dāgavyāyanayaḥ
Accusativedāgavyāyanim dāgavyāyanī dāgavyāyanīn
Instrumentaldāgavyāyaninā dāgavyāyanibhyām dāgavyāyanibhiḥ
Dativedāgavyāyanaye dāgavyāyanibhyām dāgavyāyanibhyaḥ
Ablativedāgavyāyaneḥ dāgavyāyanibhyām dāgavyāyanibhyaḥ
Genitivedāgavyāyaneḥ dāgavyāyanyoḥ dāgavyāyanīnām
Locativedāgavyāyanau dāgavyāyanyoḥ dāgavyāyaniṣu

Compound dāgavyāyani -

Adverb -dāgavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria