Declension table of ?dādinī

Deva

FeminineSingularDualPlural
Nominativedādinī dādinyau dādinyaḥ
Vocativedādini dādinyau dādinyaḥ
Accusativedādinīm dādinyau dādinīḥ
Instrumentaldādinyā dādinībhyām dādinībhiḥ
Dativedādinyai dādinībhyām dādinībhyaḥ
Ablativedādinyāḥ dādinībhyām dādinībhyaḥ
Genitivedādinyāḥ dādinyoḥ dādinīnām
Locativedādinyām dādinyoḥ dādinīṣu

Compound dādini - dādinī -

Adverb -dādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria