Declension table of ?dādhitthī

Deva

FeminineSingularDualPlural
Nominativedādhitthī dādhitthyau dādhitthyaḥ
Vocativedādhitthi dādhitthyau dādhitthyaḥ
Accusativedādhitthīm dādhitthyau dādhitthīḥ
Instrumentaldādhitthyā dādhitthībhyām dādhitthībhiḥ
Dativedādhitthyai dādhitthībhyām dādhitthībhyaḥ
Ablativedādhitthyāḥ dādhitthībhyām dādhitthībhyaḥ
Genitivedādhitthyāḥ dādhitthyoḥ dādhitthīnām
Locativedādhitthyām dādhitthyoḥ dādhitthīṣu

Compound dādhitthi - dādhitthī -

Adverb -dādhitthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria