Declension table of ?dādhittha

Deva

NeuterSingularDualPlural
Nominativedādhittham dādhitthe dādhitthāni
Vocativedādhittha dādhitthe dādhitthāni
Accusativedādhittham dādhitthe dādhitthāni
Instrumentaldādhitthena dādhitthābhyām dādhitthaiḥ
Dativedādhitthāya dādhitthābhyām dādhitthebhyaḥ
Ablativedādhitthāt dādhitthābhyām dādhitthebhyaḥ
Genitivedādhitthasya dādhitthayoḥ dādhitthānām
Locativedādhitthe dādhitthayoḥ dādhittheṣu

Compound dādhittha -

Adverb -dādhittham -dādhitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria