Declension table of ?dādhikī

Deva

FeminineSingularDualPlural
Nominativedādhikī dādhikyau dādhikyaḥ
Vocativedādhiki dādhikyau dādhikyaḥ
Accusativedādhikīm dādhikyau dādhikīḥ
Instrumentaldādhikyā dādhikībhyām dādhikībhiḥ
Dativedādhikyai dādhikībhyām dādhikībhyaḥ
Ablativedādhikyāḥ dādhikībhyām dādhikībhyaḥ
Genitivedādhikyāḥ dādhikyoḥ dādhikīnām
Locativedādhikyām dādhikyoḥ dādhikīṣu

Compound dādhiki - dādhikī -

Adverb -dādhiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria