Declension table of ?dādhikā

Deva

FeminineSingularDualPlural
Nominativedādhikā dādhike dādhikāḥ
Vocativedādhike dādhike dādhikāḥ
Accusativedādhikām dādhike dādhikāḥ
Instrumentaldādhikayā dādhikābhyām dādhikābhiḥ
Dativedādhikāyai dādhikābhyām dādhikābhyaḥ
Ablativedādhikāyāḥ dādhikābhyām dādhikābhyaḥ
Genitivedādhikāyāḥ dādhikayoḥ dādhikānām
Locativedādhikāyām dādhikayoḥ dādhikāsu

Adverb -dādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria