Declension table of ?dādhika

Deva

NeuterSingularDualPlural
Nominativedādhikam dādhike dādhikāni
Vocativedādhika dādhike dādhikāni
Accusativedādhikam dādhike dādhikāni
Instrumentaldādhikena dādhikābhyām dādhikaiḥ
Dativedādhikāya dādhikābhyām dādhikebhyaḥ
Ablativedādhikāt dādhikābhyām dādhikebhyaḥ
Genitivedādhikasya dādhikayoḥ dādhikānām
Locativedādhike dādhikayoḥ dādhikeṣu

Compound dādhika -

Adverb -dādhikam -dādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria