Declension table of ?dādhīca

Deva

NeuterSingularDualPlural
Nominativedādhīcam dādhīce dādhīcāni
Vocativedādhīca dādhīce dādhīcāni
Accusativedādhīcam dādhīce dādhīcāni
Instrumentaldādhīcena dādhīcābhyām dādhīcaiḥ
Dativedādhīcāya dādhīcābhyām dādhīcebhyaḥ
Ablativedādhīcāt dādhīcābhyām dādhīcebhyaḥ
Genitivedādhīcasya dādhīcayoḥ dādhīcānām
Locativedādhīce dādhīcayoḥ dādhīceṣu

Compound dādhīca -

Adverb -dādhīcam -dādhīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria