Declension table of ?dādhṛvi

Deva

NeuterSingularDualPlural
Nominativedādhṛvi dādhṛviṇī dādhṛvīṇi
Vocativedādhṛvi dādhṛviṇī dādhṛvīṇi
Accusativedādhṛvi dādhṛviṇī dādhṛvīṇi
Instrumentaldādhṛviṇā dādhṛvibhyām dādhṛvibhiḥ
Dativedādhṛviṇe dādhṛvibhyām dādhṛvibhyaḥ
Ablativedādhṛviṇaḥ dādhṛvibhyām dādhṛvibhyaḥ
Genitivedādhṛviṇaḥ dādhṛviṇoḥ dādhṛvīṇām
Locativedādhṛviṇi dādhṛviṇoḥ dādhṛviṣu

Compound dādhṛvi -

Adverb -dādhṛvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria