Declension table of dādada

Deva

NeuterSingularDualPlural
Nominativedādadam dādade dādadāni
Vocativedādada dādade dādadāni
Accusativedādadam dādade dādadāni
Instrumentaldādadena dādadābhyām dādadaiḥ
Dativedādadāya dādadābhyām dādadebhyaḥ
Ablativedādadāt dādadābhyām dādadebhyaḥ
Genitivedādadasya dādadayoḥ dādadānām
Locativedādade dādadayoḥ dādadeṣu

Compound dādada -

Adverb -dādadam -dādadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria