Declension table of dādada

Deva

MasculineSingularDualPlural
Nominativedādadaḥ dādadau dādadāḥ
Vocativedādada dādadau dādadāḥ
Accusativedādadam dādadau dādadān
Instrumentaldādadena dādadābhyām dādadaiḥ dādadebhiḥ
Dativedādadāya dādadābhyām dādadebhyaḥ
Ablativedādadāt dādadābhyām dādadebhyaḥ
Genitivedādadasya dādadayoḥ dādadānām
Locativedādade dādadayoḥ dādadeṣu

Compound dādada -

Adverb -dādadam -dādadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria