Declension table of dāda

Deva

MasculineSingularDualPlural
Nominativedādaḥ dādau dādāḥ
Vocativedāda dādau dādāḥ
Accusativedādam dādau dādān
Instrumentaldādena dādābhyām dādaiḥ dādebhiḥ
Dativedādāya dādābhyām dādebhyaḥ
Ablativedādāt dādābhyām dādebhyaḥ
Genitivedādasya dādayoḥ dādānām
Locativedāde dādayoḥ dādeṣu

Compound dāda -

Adverb -dādam -dādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria