Declension table of ?dābhyā

Deva

FeminineSingularDualPlural
Nominativedābhyā dābhye dābhyāḥ
Vocativedābhye dābhye dābhyāḥ
Accusativedābhyām dābhye dābhyāḥ
Instrumentaldābhyayā dābhyābhyām dābhyābhiḥ
Dativedābhyāyai dābhyābhyām dābhyābhyaḥ
Ablativedābhyāyāḥ dābhyābhyām dābhyābhyaḥ
Genitivedābhyāyāḥ dābhyayoḥ dābhyānām
Locativedābhyāyām dābhyayoḥ dābhyāsu

Adverb -dābhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria