Declension table of ?dābhī

Deva

FeminineSingularDualPlural
Nominativedābhī dābhyau dābhyaḥ
Vocativedābhi dābhyau dābhyaḥ
Accusativedābhīm dābhyau dābhīḥ
Instrumentaldābhyā dābhībhyām dābhībhiḥ
Dativedābhyai dābhībhyām dābhībhyaḥ
Ablativedābhyāḥ dābhībhyām dābhībhyaḥ
Genitivedābhyāḥ dābhyoḥ dābhīnām
Locativedābhyām dābhyoḥ dābhīṣu

Compound dābhi - dābhī -

Adverb -dābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria