Declension table of ?dābha

Deva

MasculineSingularDualPlural
Nominativedābhaḥ dābhau dābhāḥ
Vocativedābha dābhau dābhāḥ
Accusativedābham dābhau dābhān
Instrumentaldābhena dābhābhyām dābhaiḥ dābhebhiḥ
Dativedābhāya dābhābhyām dābhebhyaḥ
Ablativedābhāt dābhābhyām dābhebhyaḥ
Genitivedābhasya dābhayoḥ dābhānām
Locativedābhe dābhayoḥ dābheṣu

Compound dābha -

Adverb -dābham -dābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria