Declension table of ?dāṇḍināyana

Deva

MasculineSingularDualPlural
Nominativedāṇḍināyanaḥ dāṇḍināyanau dāṇḍināyanāḥ
Vocativedāṇḍināyana dāṇḍināyanau dāṇḍināyanāḥ
Accusativedāṇḍināyanam dāṇḍināyanau dāṇḍināyanān
Instrumentaldāṇḍināyanena dāṇḍināyanābhyām dāṇḍināyanaiḥ dāṇḍināyanebhiḥ
Dativedāṇḍināyanāya dāṇḍināyanābhyām dāṇḍināyanebhyaḥ
Ablativedāṇḍināyanāt dāṇḍināyanābhyām dāṇḍināyanebhyaḥ
Genitivedāṇḍināyanasya dāṇḍināyanayoḥ dāṇḍināyanānām
Locativedāṇḍināyane dāṇḍināyanayoḥ dāṇḍināyaneṣu

Compound dāṇḍināyana -

Adverb -dāṇḍināyanam -dāṇḍināyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria