Declension table of ?dāṇḍin

Deva

MasculineSingularDualPlural
Nominativedāṇḍī dāṇḍinau dāṇḍinaḥ
Vocativedāṇḍin dāṇḍinau dāṇḍinaḥ
Accusativedāṇḍinam dāṇḍinau dāṇḍinaḥ
Instrumentaldāṇḍinā dāṇḍibhyām dāṇḍibhiḥ
Dativedāṇḍine dāṇḍibhyām dāṇḍibhyaḥ
Ablativedāṇḍinaḥ dāṇḍibhyām dāṇḍibhyaḥ
Genitivedāṇḍinaḥ dāṇḍinoḥ dāṇḍinām
Locativedāṇḍini dāṇḍinoḥ dāṇḍiṣu

Compound dāṇḍi -

Adverb -dāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria