Declension table of ?dāṇḍikya

Deva

NeuterSingularDualPlural
Nominativedāṇḍikyam dāṇḍikye dāṇḍikyāni
Vocativedāṇḍikya dāṇḍikye dāṇḍikyāni
Accusativedāṇḍikyam dāṇḍikye dāṇḍikyāni
Instrumentaldāṇḍikyena dāṇḍikyābhyām dāṇḍikyaiḥ
Dativedāṇḍikyāya dāṇḍikyābhyām dāṇḍikyebhyaḥ
Ablativedāṇḍikyāt dāṇḍikyābhyām dāṇḍikyebhyaḥ
Genitivedāṇḍikyasya dāṇḍikyayoḥ dāṇḍikyānām
Locativedāṇḍikye dāṇḍikyayoḥ dāṇḍikyeṣu

Compound dāṇḍikya -

Adverb -dāṇḍikyam -dāṇḍikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria