Declension table of ?dāṇḍika

Deva

NeuterSingularDualPlural
Nominativedāṇḍikam dāṇḍike dāṇḍikāni
Vocativedāṇḍika dāṇḍike dāṇḍikāni
Accusativedāṇḍikam dāṇḍike dāṇḍikāni
Instrumentaldāṇḍikena dāṇḍikābhyām dāṇḍikaiḥ
Dativedāṇḍikāya dāṇḍikābhyām dāṇḍikebhyaḥ
Ablativedāṇḍikāt dāṇḍikābhyām dāṇḍikebhyaḥ
Genitivedāṇḍikasya dāṇḍikayoḥ dāṇḍikānām
Locativedāṇḍike dāṇḍikayoḥ dāṇḍikeṣu

Compound dāṇḍika -

Adverb -dāṇḍikam -dāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria