Declension table of ?dāṇḍika

Deva

MasculineSingularDualPlural
Nominativedāṇḍikaḥ dāṇḍikau dāṇḍikāḥ
Vocativedāṇḍika dāṇḍikau dāṇḍikāḥ
Accusativedāṇḍikam dāṇḍikau dāṇḍikān
Instrumentaldāṇḍikena dāṇḍikābhyām dāṇḍikaiḥ dāṇḍikebhiḥ
Dativedāṇḍikāya dāṇḍikābhyām dāṇḍikebhyaḥ
Ablativedāṇḍikāt dāṇḍikābhyām dāṇḍikebhyaḥ
Genitivedāṇḍikasya dāṇḍikayoḥ dāṇḍikānām
Locativedāṇḍike dāṇḍikayoḥ dāṇḍikeṣu

Compound dāṇḍika -

Adverb -dāṇḍikam -dāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria