Declension table of ?dāṇḍī

Deva

FeminineSingularDualPlural
Nominativedāṇḍī dāṇḍyau dāṇḍyaḥ
Vocativedāṇḍi dāṇḍyau dāṇḍyaḥ
Accusativedāṇḍīm dāṇḍyau dāṇḍīḥ
Instrumentaldāṇḍyā dāṇḍībhyām dāṇḍībhiḥ
Dativedāṇḍyai dāṇḍībhyām dāṇḍībhyaḥ
Ablativedāṇḍyāḥ dāṇḍībhyām dāṇḍībhyaḥ
Genitivedāṇḍyāḥ dāṇḍyoḥ dāṇḍīnām
Locativedāṇḍyām dāṇḍyoḥ dāṇḍīṣu

Compound dāṇḍi - dāṇḍī -

Adverb -dāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria