Declension table of ?dāṇḍapāśika

Deva

MasculineSingularDualPlural
Nominativedāṇḍapāśikaḥ dāṇḍapāśikau dāṇḍapāśikāḥ
Vocativedāṇḍapāśika dāṇḍapāśikau dāṇḍapāśikāḥ
Accusativedāṇḍapāśikam dāṇḍapāśikau dāṇḍapāśikān
Instrumentaldāṇḍapāśikena dāṇḍapāśikābhyām dāṇḍapāśikaiḥ dāṇḍapāśikebhiḥ
Dativedāṇḍapāśikāya dāṇḍapāśikābhyām dāṇḍapāśikebhyaḥ
Ablativedāṇḍapāśikāt dāṇḍapāśikābhyām dāṇḍapāśikebhyaḥ
Genitivedāṇḍapāśikasya dāṇḍapāśikayoḥ dāṇḍapāśikānām
Locativedāṇḍapāśike dāṇḍapāśikayoḥ dāṇḍapāśikeṣu

Compound dāṇḍapāśika -

Adverb -dāṇḍapāśikam -dāṇḍapāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria