Declension table of ?dāṇḍapāyana

Deva

MasculineSingularDualPlural
Nominativedāṇḍapāyanaḥ dāṇḍapāyanau dāṇḍapāyanāḥ
Vocativedāṇḍapāyana dāṇḍapāyanau dāṇḍapāyanāḥ
Accusativedāṇḍapāyanam dāṇḍapāyanau dāṇḍapāyanān
Instrumentaldāṇḍapāyanena dāṇḍapāyanābhyām dāṇḍapāyanaiḥ dāṇḍapāyanebhiḥ
Dativedāṇḍapāyanāya dāṇḍapāyanābhyām dāṇḍapāyanebhyaḥ
Ablativedāṇḍapāyanāt dāṇḍapāyanābhyām dāṇḍapāyanebhyaḥ
Genitivedāṇḍapāyanasya dāṇḍapāyanayoḥ dāṇḍapāyanānām
Locativedāṇḍapāyane dāṇḍapāyanayoḥ dāṇḍapāyaneṣu

Compound dāṇḍapāyana -

Adverb -dāṇḍapāyanam -dāṇḍapāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria