Declension table of ?dāṇḍapāṇika

Deva

MasculineSingularDualPlural
Nominativedāṇḍapāṇikaḥ dāṇḍapāṇikau dāṇḍapāṇikāḥ
Vocativedāṇḍapāṇika dāṇḍapāṇikau dāṇḍapāṇikāḥ
Accusativedāṇḍapāṇikam dāṇḍapāṇikau dāṇḍapāṇikān
Instrumentaldāṇḍapāṇikena dāṇḍapāṇikābhyām dāṇḍapāṇikaiḥ dāṇḍapāṇikebhiḥ
Dativedāṇḍapāṇikāya dāṇḍapāṇikābhyām dāṇḍapāṇikebhyaḥ
Ablativedāṇḍapāṇikāt dāṇḍapāṇikābhyām dāṇḍapāṇikebhyaḥ
Genitivedāṇḍapāṇikasya dāṇḍapāṇikayoḥ dāṇḍapāṇikānām
Locativedāṇḍapāṇike dāṇḍapāṇikayoḥ dāṇḍapāṇikeṣu

Compound dāṇḍapāṇika -

Adverb -dāṇḍapāṇikam -dāṇḍapāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria