Declension table of ?dāṇḍakya

Deva

MasculineSingularDualPlural
Nominativedāṇḍakyaḥ dāṇḍakyau dāṇḍakyāḥ
Vocativedāṇḍakya dāṇḍakyau dāṇḍakyāḥ
Accusativedāṇḍakyam dāṇḍakyau dāṇḍakyān
Instrumentaldāṇḍakyena dāṇḍakyābhyām dāṇḍakyaiḥ dāṇḍakyebhiḥ
Dativedāṇḍakyāya dāṇḍakyābhyām dāṇḍakyebhyaḥ
Ablativedāṇḍakyāt dāṇḍakyābhyām dāṇḍakyebhyaḥ
Genitivedāṇḍakyasya dāṇḍakyayoḥ dāṇḍakyānām
Locativedāṇḍakye dāṇḍakyayoḥ dāṇḍakyeṣu

Compound dāṇḍakya -

Adverb -dāṇḍakyam -dāṇḍakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria