Declension table of ?dāṇḍāyanasthalī

Deva

FeminineSingularDualPlural
Nominativedāṇḍāyanasthalī dāṇḍāyanasthalyau dāṇḍāyanasthalyaḥ
Vocativedāṇḍāyanasthali dāṇḍāyanasthalyau dāṇḍāyanasthalyaḥ
Accusativedāṇḍāyanasthalīm dāṇḍāyanasthalyau dāṇḍāyanasthalīḥ
Instrumentaldāṇḍāyanasthalyā dāṇḍāyanasthalībhyām dāṇḍāyanasthalībhiḥ
Dativedāṇḍāyanasthalyai dāṇḍāyanasthalībhyām dāṇḍāyanasthalībhyaḥ
Ablativedāṇḍāyanasthalyāḥ dāṇḍāyanasthalībhyām dāṇḍāyanasthalībhyaḥ
Genitivedāṇḍāyanasthalyāḥ dāṇḍāyanasthalyoḥ dāṇḍāyanasthalīnām
Locativedāṇḍāyanasthalyām dāṇḍāyanasthalyoḥ dāṇḍāyanasthalīṣu

Compound dāṇḍāyanasthali - dāṇḍāyanasthalī -

Adverb -dāṇḍāyanasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria