Declension table of ?dāṇḍāyanasthalaka

Deva

MasculineSingularDualPlural
Nominativedāṇḍāyanasthalakaḥ dāṇḍāyanasthalakau dāṇḍāyanasthalakāḥ
Vocativedāṇḍāyanasthalaka dāṇḍāyanasthalakau dāṇḍāyanasthalakāḥ
Accusativedāṇḍāyanasthalakam dāṇḍāyanasthalakau dāṇḍāyanasthalakān
Instrumentaldāṇḍāyanasthalakena dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakaiḥ dāṇḍāyanasthalakebhiḥ
Dativedāṇḍāyanasthalakāya dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakebhyaḥ
Ablativedāṇḍāyanasthalakāt dāṇḍāyanasthalakābhyām dāṇḍāyanasthalakebhyaḥ
Genitivedāṇḍāyanasthalakasya dāṇḍāyanasthalakayoḥ dāṇḍāyanasthalakānām
Locativedāṇḍāyanasthalake dāṇḍāyanasthalakayoḥ dāṇḍāyanasthalakeṣu

Compound dāṇḍāyanasthalaka -

Adverb -dāṇḍāyanasthalakam -dāṇḍāyanasthalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria