Declension table of ?dāḍimīvat

Deva

MasculineSingularDualPlural
Nominativedāḍimīvān dāḍimīvantau dāḍimīvantaḥ
Vocativedāḍimīvan dāḍimīvantau dāḍimīvantaḥ
Accusativedāḍimīvantam dāḍimīvantau dāḍimīvataḥ
Instrumentaldāḍimīvatā dāḍimīvadbhyām dāḍimīvadbhiḥ
Dativedāḍimīvate dāḍimīvadbhyām dāḍimīvadbhyaḥ
Ablativedāḍimīvataḥ dāḍimīvadbhyām dāḍimīvadbhyaḥ
Genitivedāḍimīvataḥ dāḍimīvatoḥ dāḍimīvatām
Locativedāḍimīvati dāḍimīvatoḥ dāḍimīvatsu

Compound dāḍimīvat -

Adverb -dāḍimīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria