Declension table of dāḍimī

Deva

FeminineSingularDualPlural
Nominativedāḍimī dāḍimyau dāḍimyaḥ
Vocativedāḍimi dāḍimyau dāḍimyaḥ
Accusativedāḍimīm dāḍimyau dāḍimīḥ
Instrumentaldāḍimyā dāḍimībhyām dāḍimībhiḥ
Dativedāḍimyai dāḍimībhyām dāḍimībhyaḥ
Ablativedāḍimyāḥ dāḍimībhyām dāḍimībhyaḥ
Genitivedāḍimyāḥ dāḍimyoḥ dāḍimīnām
Locativedāḍimyām dāḍimyoḥ dāḍimīṣu

Compound dāḍimi - dāḍimī -

Adverb -dāḍimi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria