Declension table of ?dāḍimba

Deva

MasculineSingularDualPlural
Nominativedāḍimbaḥ dāḍimbau dāḍimbāḥ
Vocativedāḍimba dāḍimbau dāḍimbāḥ
Accusativedāḍimbam dāḍimbau dāḍimbān
Instrumentaldāḍimbena dāḍimbābhyām dāḍimbaiḥ dāḍimbebhiḥ
Dativedāḍimbāya dāḍimbābhyām dāḍimbebhyaḥ
Ablativedāḍimbāt dāḍimbābhyām dāḍimbebhyaḥ
Genitivedāḍimbasya dāḍimbayoḥ dāḍimbānām
Locativedāḍimbe dāḍimbayoḥ dāḍimbeṣu

Compound dāḍimba -

Adverb -dāḍimbam -dāḍimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria