Declension table of ?dāḍimapuṣpa

Deva

MasculineSingularDualPlural
Nominativedāḍimapuṣpaḥ dāḍimapuṣpau dāḍimapuṣpāḥ
Vocativedāḍimapuṣpa dāḍimapuṣpau dāḍimapuṣpāḥ
Accusativedāḍimapuṣpam dāḍimapuṣpau dāḍimapuṣpān
Instrumentaldāḍimapuṣpeṇa dāḍimapuṣpābhyām dāḍimapuṣpaiḥ dāḍimapuṣpebhiḥ
Dativedāḍimapuṣpāya dāḍimapuṣpābhyām dāḍimapuṣpebhyaḥ
Ablativedāḍimapuṣpāt dāḍimapuṣpābhyām dāḍimapuṣpebhyaḥ
Genitivedāḍimapuṣpasya dāḍimapuṣpayoḥ dāḍimapuṣpāṇām
Locativedāḍimapuṣpe dāḍimapuṣpayoḥ dāḍimapuṣpeṣu

Compound dāḍimapuṣpa -

Adverb -dāḍimapuṣpam -dāḍimapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria