Declension table of ?dāḍimā

Deva

FeminineSingularDualPlural
Nominativedāḍimā dāḍime dāḍimāḥ
Vocativedāḍime dāḍime dāḍimāḥ
Accusativedāḍimām dāḍime dāḍimāḥ
Instrumentaldāḍimayā dāḍimābhyām dāḍimābhiḥ
Dativedāḍimāyai dāḍimābhyām dāḍimābhyaḥ
Ablativedāḍimāyāḥ dāḍimābhyām dāḍimābhyaḥ
Genitivedāḍimāyāḥ dāḍimayoḥ dāḍimānām
Locativedāḍimāyām dāḍimayoḥ dāḍimāsu

Adverb -dāḍimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria