Declension table of ?dāḍaka

Deva

MasculineSingularDualPlural
Nominativedāḍakaḥ dāḍakau dāḍakāḥ
Vocativedāḍaka dāḍakau dāḍakāḥ
Accusativedāḍakam dāḍakau dāḍakān
Instrumentaldāḍakena dāḍakābhyām dāḍakaiḥ dāḍakebhiḥ
Dativedāḍakāya dāḍakābhyām dāḍakebhyaḥ
Ablativedāḍakāt dāḍakābhyām dāḍakebhyaḥ
Genitivedāḍakasya dāḍakayoḥ dāḍakānām
Locativedāḍake dāḍakayoḥ dāḍakeṣu

Compound dāḍaka -

Adverb -dāḍakam -dāḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria