Declension table of ?daṣṭavya

Deva

NeuterSingularDualPlural
Nominativedaṣṭavyam daṣṭavye daṣṭavyāni
Vocativedaṣṭavya daṣṭavye daṣṭavyāni
Accusativedaṣṭavyam daṣṭavye daṣṭavyāni
Instrumentaldaṣṭavyena daṣṭavyābhyām daṣṭavyaiḥ
Dativedaṣṭavyāya daṣṭavyābhyām daṣṭavyebhyaḥ
Ablativedaṣṭavyāt daṣṭavyābhyām daṣṭavyebhyaḥ
Genitivedaṣṭavyasya daṣṭavyayoḥ daṣṭavyānām
Locativedaṣṭavye daṣṭavyayoḥ daṣṭavyeṣu

Compound daṣṭavya -

Adverb -daṣṭavyam -daṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria