Declension table of ?daṣṭamātra

Deva

NeuterSingularDualPlural
Nominativedaṣṭamātram daṣṭamātre daṣṭamātrāṇi
Vocativedaṣṭamātra daṣṭamātre daṣṭamātrāṇi
Accusativedaṣṭamātram daṣṭamātre daṣṭamātrāṇi
Instrumentaldaṣṭamātreṇa daṣṭamātrābhyām daṣṭamātraiḥ
Dativedaṣṭamātrāya daṣṭamātrābhyām daṣṭamātrebhyaḥ
Ablativedaṣṭamātrāt daṣṭamātrābhyām daṣṭamātrebhyaḥ
Genitivedaṣṭamātrasya daṣṭamātrayoḥ daṣṭamātrāṇām
Locativedaṣṭamātre daṣṭamātrayoḥ daṣṭamātreṣu

Compound daṣṭamātra -

Adverb -daṣṭamātram -daṣṭamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria