Declension table of ?daṣṭamātra

Deva

MasculineSingularDualPlural
Nominativedaṣṭamātraḥ daṣṭamātrau daṣṭamātrāḥ
Vocativedaṣṭamātra daṣṭamātrau daṣṭamātrāḥ
Accusativedaṣṭamātram daṣṭamātrau daṣṭamātrān
Instrumentaldaṣṭamātreṇa daṣṭamātrābhyām daṣṭamātraiḥ daṣṭamātrebhiḥ
Dativedaṣṭamātrāya daṣṭamātrābhyām daṣṭamātrebhyaḥ
Ablativedaṣṭamātrāt daṣṭamātrābhyām daṣṭamātrebhyaḥ
Genitivedaṣṭamātrasya daṣṭamātrayoḥ daṣṭamātrāṇām
Locativedaṣṭamātre daṣṭamātrayoḥ daṣṭamātreṣu

Compound daṣṭamātra -

Adverb -daṣṭamātram -daṣṭamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria