Declension table of ?daṇḍopānaha

Deva

NeuterSingularDualPlural
Nominativedaṇḍopānaham daṇḍopānahe daṇḍopānahāni
Vocativedaṇḍopānaha daṇḍopānahe daṇḍopānahāni
Accusativedaṇḍopānaham daṇḍopānahe daṇḍopānahāni
Instrumentaldaṇḍopānahena daṇḍopānahābhyām daṇḍopānahaiḥ
Dativedaṇḍopānahāya daṇḍopānahābhyām daṇḍopānahebhyaḥ
Ablativedaṇḍopānahāt daṇḍopānahābhyām daṇḍopānahebhyaḥ
Genitivedaṇḍopānahasya daṇḍopānahayoḥ daṇḍopānahānām
Locativedaṇḍopānahe daṇḍopānahayoḥ daṇḍopānaheṣu

Compound daṇḍopānaha -

Adverb -daṇḍopānaham -daṇḍopānahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria