Declension table of ?daṇḍitā

Deva

FeminineSingularDualPlural
Nominativedaṇḍitā daṇḍite daṇḍitāḥ
Vocativedaṇḍite daṇḍite daṇḍitāḥ
Accusativedaṇḍitām daṇḍite daṇḍitāḥ
Instrumentaldaṇḍitayā daṇḍitābhyām daṇḍitābhiḥ
Dativedaṇḍitāyai daṇḍitābhyām daṇḍitābhyaḥ
Ablativedaṇḍitāyāḥ daṇḍitābhyām daṇḍitābhyaḥ
Genitivedaṇḍitāyāḥ daṇḍitayoḥ daṇḍitānām
Locativedaṇḍitāyām daṇḍitayoḥ daṇḍitāsu

Adverb -daṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria