Declension table of ?daṇḍimuṇḍa

Deva

MasculineSingularDualPlural
Nominativedaṇḍimuṇḍaḥ daṇḍimuṇḍau daṇḍimuṇḍāḥ
Vocativedaṇḍimuṇḍa daṇḍimuṇḍau daṇḍimuṇḍāḥ
Accusativedaṇḍimuṇḍam daṇḍimuṇḍau daṇḍimuṇḍān
Instrumentaldaṇḍimuṇḍena daṇḍimuṇḍābhyām daṇḍimuṇḍaiḥ daṇḍimuṇḍebhiḥ
Dativedaṇḍimuṇḍāya daṇḍimuṇḍābhyām daṇḍimuṇḍebhyaḥ
Ablativedaṇḍimuṇḍāt daṇḍimuṇḍābhyām daṇḍimuṇḍebhyaḥ
Genitivedaṇḍimuṇḍasya daṇḍimuṇḍayoḥ daṇḍimuṇḍānām
Locativedaṇḍimuṇḍe daṇḍimuṇḍayoḥ daṇḍimuṇḍeṣu

Compound daṇḍimuṇḍa -

Adverb -daṇḍimuṇḍam -daṇḍimuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria