Declension table of ?daṇḍimat

Deva

MasculineSingularDualPlural
Nominativedaṇḍimān daṇḍimantau daṇḍimantaḥ
Vocativedaṇḍiman daṇḍimantau daṇḍimantaḥ
Accusativedaṇḍimantam daṇḍimantau daṇḍimataḥ
Instrumentaldaṇḍimatā daṇḍimadbhyām daṇḍimadbhiḥ
Dativedaṇḍimate daṇḍimadbhyām daṇḍimadbhyaḥ
Ablativedaṇḍimataḥ daṇḍimadbhyām daṇḍimadbhyaḥ
Genitivedaṇḍimataḥ daṇḍimatoḥ daṇḍimatām
Locativedaṇḍimati daṇḍimatoḥ daṇḍimatsu

Compound daṇḍimat -

Adverb -daṇḍimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria