Declension table of ?daṇḍaśatru

Deva

MasculineSingularDualPlural
Nominativedaṇḍaśatruḥ daṇḍaśatrū daṇḍaśatravaḥ
Vocativedaṇḍaśatro daṇḍaśatrū daṇḍaśatravaḥ
Accusativedaṇḍaśatrum daṇḍaśatrū daṇḍaśatrūn
Instrumentaldaṇḍaśatruṇā daṇḍaśatrubhyām daṇḍaśatrubhiḥ
Dativedaṇḍaśatrave daṇḍaśatrubhyām daṇḍaśatrubhyaḥ
Ablativedaṇḍaśatroḥ daṇḍaśatrubhyām daṇḍaśatrubhyaḥ
Genitivedaṇḍaśatroḥ daṇḍaśatrvoḥ daṇḍaśatrūṇām
Locativedaṇḍaśatrau daṇḍaśatrvoḥ daṇḍaśatruṣu

Compound daṇḍaśatru -

Adverb -daṇḍaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria