Declension table of ?daṇḍaśarman

Deva

MasculineSingularDualPlural
Nominativedaṇḍaśarmā daṇḍaśarmāṇau daṇḍaśarmāṇaḥ
Vocativedaṇḍaśarman daṇḍaśarmāṇau daṇḍaśarmāṇaḥ
Accusativedaṇḍaśarmāṇam daṇḍaśarmāṇau daṇḍaśarmaṇaḥ
Instrumentaldaṇḍaśarmaṇā daṇḍaśarmabhyām daṇḍaśarmabhiḥ
Dativedaṇḍaśarmaṇe daṇḍaśarmabhyām daṇḍaśarmabhyaḥ
Ablativedaṇḍaśarmaṇaḥ daṇḍaśarmabhyām daṇḍaśarmabhyaḥ
Genitivedaṇḍaśarmaṇaḥ daṇḍaśarmaṇoḥ daṇḍaśarmaṇām
Locativedaṇḍaśarmaṇi daṇḍaśarmaṇoḥ daṇḍaśarmasu

Compound daṇḍaśarma -

Adverb -daṇḍaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria