Declension table of ?daṇḍayātrā

Deva

FeminineSingularDualPlural
Nominativedaṇḍayātrā daṇḍayātre daṇḍayātrāḥ
Vocativedaṇḍayātre daṇḍayātre daṇḍayātrāḥ
Accusativedaṇḍayātrām daṇḍayātre daṇḍayātrāḥ
Instrumentaldaṇḍayātrayā daṇḍayātrābhyām daṇḍayātrābhiḥ
Dativedaṇḍayātrāyai daṇḍayātrābhyām daṇḍayātrābhyaḥ
Ablativedaṇḍayātrāyāḥ daṇḍayātrābhyām daṇḍayātrābhyaḥ
Genitivedaṇḍayātrāyāḥ daṇḍayātrayoḥ daṇḍayātrāṇām
Locativedaṇḍayātrāyām daṇḍayātrayoḥ daṇḍayātrāsu

Adverb -daṇḍayātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria